Surya Kavach in Hindi(सूर्य कवच) 2021

Here is the Surya Kavach in Hindi mantra to read, recite and please Bhagwan Surya.

Surya Kavach in Hindi

सूर्य कवच
II अथश्रीसूर्यकवचस्तोत्रम् II

श्री गणेशाय नमः I

याज्ञवल्क्य उवाच I

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् I

शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् II १ II

दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् I

ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् II २ II

शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः I

नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः II ३ II

घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः I

जिह्वां मे मानदः पातु कंठं मे सुरवंदितः II ४ II

स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः I

पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः II ५ II

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके I

दधाति यः करे तस्य वशगाः सर्वसिद्धयः II ६ II

सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः I

स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति II ७ II

II इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णं II

Read: Ganesh Kavach in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *